B 484-7 Śekharādiprakīrṇapatrāṇi

Manuscript culture infobox

Filmed in: B 484/7
Title: Śekharādiprakīrṇapatrāṇi
Dimensions: 25.0 x 11.0 cm
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/663
Remarks:


Reel No. B 484/7

Inventory No. New

Title Śekharādiprakīrṇapatrāṇi

Remarks

Author

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.0 x 11.0 cm

Binding Hole(s)

Folios 58

Lines per Folio 10

Foliation figures on the verso, in the left hand margin under the abbreviation svana and in the right hand margin only the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/663

Manuscript Features

Excerpts

Beginning

ptamyaṃtam iti adhikārābādhāyādhikaraṇaśaktipradhānād api saptamīnivṛttikṛt tena

pūrvapadaprakṛtisvarasiddhiḥ avyavasthitapratipaty atra niṃdā gehenaṃdīti narda(!)

śabe syāt ṇīni tatpuruṣe kṛtītyaluk sarvatra samāsātare iti samāsaprakaraṇād iti

bhāvaḥ (fol. 1r1–3)


End

śatasya devi tetyādau tanyoge kartṛkarmṇor ity asya niṣedhe nānenaiva

ṣāṣṭhasamāsaniṣedhasya bhagavata dṛṣṭatvāt atha eva bhāṣyenedaṃ pratyākhātam

ata eva pratipadavidhānāketi praśne sarvā pratipadavidhānāśeṣālakṣāṇāṃ varjayitvā

kartṛkarmṇoḥ kṛtīti ca kṛṣo(!)geti bhāṣye [ʼ]tra ntam(!) tatra śeṣalakṣaṇām ityasya

śeṣāmātralakṣaṇam ity arthaḥ pratipadavidhānety asya kārakaviśeṣopādānena

vihitety arthaḥ tena tulyārhtair ity āder na tatvam ity alam | (fol. 30v8–10)


Colophon

Microfilm Details

Reel No. B 484/7

Date of Filming 22-05-1973

Exposures 61

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 05-09-2011

Bibliography